________________
(४३५)
शुमि सन्चलने
णमि, तुभि हिंसायाम् । स्रम्भूङ् विश्वासे भ्राङ्, त्रेसुङ् अवलंसने ध्वंसुङ् गतौ च वृतुङ् वर्तने
पृ. ७९ स्यन्दौङ् स्रवणे वृधूङ् वृद्धौ शृधूङ् शब्दकुत्सायाम् कृपौङ् सामर्थ्य
वृत् द्युतादयः।
पृ. ८० ज्वल दीप्तौ कुच सम्पर्चनकौटिल्य
प्रतिष्टम्भविलेखनेषु पत्ल गतौ मथे विलोडने पद्लं विशरणगत्यवसादनेषु शदलं शातने .
पृ. ८१ बुध अवगमने टुवम् उद्गिरणे भ्रमू चलने क्षर संचलने चल कम्पने जल घात्ये टल, ट्वल वैक्लव्ये ष्ठल स्थाने . हल विलेखने णल गन्धे बल प्राणनधान्यावरोधयोः पुल महत्त्वे कुल बन्धुसंस्त्यानयोः पल, फल, शल गतौ
पृ. ८२ हुल हिंसासंवरणयोश्च क्रुशं आहानरोदनयोः कस गतो रुहं जन्मनि | रमि क्रीडायाम्