SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ (४३५) शुमि सन्चलने णमि, तुभि हिंसायाम् । स्रम्भूङ् विश्वासे भ्राङ्, त्रेसुङ् अवलंसने ध्वंसुङ् गतौ च वृतुङ् वर्तने पृ. ७९ स्यन्दौङ् स्रवणे वृधूङ् वृद्धौ शृधूङ् शब्दकुत्सायाम् कृपौङ् सामर्थ्य वृत् द्युतादयः। पृ. ८० ज्वल दीप्तौ कुच सम्पर्चनकौटिल्य प्रतिष्टम्भविलेखनेषु पत्ल गतौ मथे विलोडने पद्लं विशरणगत्यवसादनेषु शदलं शातने . पृ. ८१ बुध अवगमने टुवम् उद्गिरणे भ्रमू चलने क्षर संचलने चल कम्पने जल घात्ये टल, ट्वल वैक्लव्ये ष्ठल स्थाने . हल विलेखने णल गन्धे बल प्राणनधान्यावरोधयोः पुल महत्त्वे कुल बन्धुसंस्त्यानयोः पल, फल, शल गतौ पृ. ८२ हुल हिंसासंवरणयोश्च क्रुशं आहानरोदनयोः कस गतो रुहं जन्मनि | रमि क्रीडायाम्
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy