________________
(४३४)
बुधग् बोधने खनूग् अवदारणे शपी आक्रोशे चायग् पूजानिशामनयोः व्ययी गतौ धावूग् गतिशुद्धयोः दाशृग् दाने लषी कान्तौ
पृ. ७४ व्यग् संवरणे वेंग तन्तुसंताने
पृ. ७५ हॅग् स्पर्धाशब्दयोः
।
टुवपी बीजसंताने वहीं प्रापणे ट्रोश्चि गतिवृद्धयोः
पृ. ७७ वद व्यक्तायां वाचि वसं निवासे
वृत् यजादयः।
द्युति दीप्तौ
चषी भक्षणे छपी हिंसायाम त्विषीं दीप्तौ अषी, असी गन्यादानयोश्च दासृग् दाने माहृग माने गुहोग संवरणे इत्युभयपदिनः।
पृ. ७८ रुचि अभिप्रीत्यां च घुटिं परिवर्तने रुटि, लुटि, लुठि प्रतीघाते श्विताङ् वरणे . निमिदाङ् स्नेहने निविदाङ, निविदाङ् मोचने च शुभि दीप्तौ
पृ. ७३ यजी देवपूजासंगतिकरणदानेषु