________________
(४३२) बाधृङ् रोटने
चयि, रयि गतौ दधि धारणे
पृ. ६५ नाधूङ उपतापैश्वर्याशीर्याचासु तयि, गयि रक्षणे च पनि स्तुतौ
दयि दान-गतिमानि पूजायाम्
हिंसा-दहनेषु च तेपृङ् कम्पने च
क्ष्मायैङ् विधूनने त्रपौषि लज्जायाम्
स्फायैङ् ओप्यायै वृद्धौ गुपि गोपन-कुत्सनयोः तायुङ संतानपालनयोः अबुङ्, रबुङ् शब्दे
वलि, वल्लि संवरणे कबृङ् वर्णे क्लीबृङ् आधाष्ट्ये
शलि चलने च क्षीबृङ् मदे
कलि शब्द-संख्यानयोः वल्भि भोजने
काश दीप्तौ गरिम धाश्ये
भाषि व्यक्तायां वाचि रमि रामस्ये
ईषि गतिहिंसादर्शनेषु
कासृङ् शब्दकुत्सायाम् डुलभिष् प्राप्ती
भासि टुभ्रासि टुम्लासङ् दीप्तौ भामि क्रोधे
रासङ् णासृङ् शब्दे क्षमौषि सहने
णसि कौटिल्ये कमूडू कान्तो
भ्यसि भये अयि, वयि, पयि, मयि, नयि, | आङः शसुङ् इच्छायाम्