________________
.
पृ. ६१
पत्रुङ् व्यकतीकरणे
एजङ्, ब्रेज़ङ्, भ्राजि दीप्तौं इजुङ् गतौ
ऋजि गतिस्थानार्जनोर्जनेषु
ऋजुङ्, भृनैङ् भर्जने
तिजि क्षमानिशानयोः
एठि, हेठि विबाधायाम्
मठुङ्, कठुङ् शोके
मृठुङ् पलायने
अठुङ्, पडुङ् गतौ
हुडुङ्, पिडुङ् संघाने
तडुङ् ताडने
शडुङ् रुजायां च
हिडुङ गतौ च
घिणुङ्, घुणुङ्, घृणुङ् ग्रहणे पणि व्यवहार - स्तुत्योः
पृ. ६२
यतैड् प्रयत्ने
युतृङ्, जुतृङ् भासने
नाथुङ् उपतापैश्वर्षाशीःषु च
( ४११ )
श्रथुङ् शैथिल्ये प्रथुङ् कौटिल्ये कत्थि श्लाघायाम्
श्विदुङ्
वढुङ् स्तुत्यभिवादनयोः
भदुङ सुखकल्याणयोः
स्पदुङ् किञ्चिञ्चलने
क्लिदुङ् परिदेवने
मुदि हर्षे
ददि दाने
हर्दि पुरीषोत्सर्गे
ष्वदि, स्वर्दि, स्वादि आस्वादने
उर्दि मान - क्रीडनयोश्च
पृ. ६३
बूदि क्षरणे
पर्दिकुत्सिते शब्दे
स्कुदुङ् आप्रवणे एधि वृद्धौ
स्पर्धि संघर्षे
गावड् प्रतिष्ठालिप्साग्रन्थेषु