________________
( ४२४)
मज पाब्दे : मुन, मुजु, मृजु, गन मदने च स्यमं हानी षजं सङ्गे
पृ. ३८ कटे वर्षावरणयोः घाट, रुनाविशरणगत्यवसादनेषु वट वेष्टने किट, खिट उत्त्रासे शिट, षिट अनादरे जट, झट संघाते पिट शब्दे च . पृ. ३९ भट भृतौ तट उच्छ्राये खट काळे गट नृत्तौ हट दीप्तौ षट अवयवे सुट विलोटने
| चिट प्रैष्ये विट शब्दे हेट विवाधायाम् अट, पट, इट, किट, कट, कटु, कटै गतो कुटु वैकल्ये मुट प्रमर्दने चुट, चुटु अल्पीभावे वटु विभाजने रुटु, लुटु स्तेये स्फट, स्फुट विशरणे रट, रठ परिभाषणे पठ व्यक्तायां वाचि वठ स्थौल्ये मठ मद-निवासयोश्च कठ कृच्छ्रजीवने
हठ बलात्कारे उठ, रुठ, लुठ उपघाते पिठ हिंसा-संक्लेशयोः शठ कैतवे च