________________
छच शब्दे तारे कुछ गतौ
क्रुश्च च कौटिल्यारपीभावयोः अपनयने
अर्च पूजायाम्
पृ. ३३
अब्चू गतौ च
वचू, चञ्चू, तञ्चु,
स्वञ्च, मञ्चू, मुब्चू,
चू,
झुचू, च, ग्लुचू, षरच गतौ
पृ. ३४
झुम, ग्लुचु स्तेये
म्लेच्छ अव्यक्तायां वाचि
लछ, लाड लक्षणे
वाछु वाञ्छायाम्
आलु आयामे
हीच्छ लज्जायाम् मूर्च्छा मोहसमुच्छाययोः स्फूर्च्छा स्मूच विस्मृतौ छ प्रमादे
( ४२३ )
धृज, धृजु, ध्वज, ध्वजु, धम, अजु
वज, व्रज, षरज गतौ
पृ. ३५
अज क्षेपणे च
पृ. ३६
कुजू, खुनू स्तेये
अर्ज, सर्ज अर्जने
कर्ज व्यथ
खर्ज मार्जने च
खज मन्थे
एज़ कम्पने
स्फूर्जा वज्रनिर्घोषे
क्षीज, कूज, गुज, गुजु अन्य के शब्दे
लज, लजु, तर्ज भर्त्सने
लाज लाजु भर्जने च
पृ. ३७
जज, जजु युद्धे
तुज हिंसायाम्
तुजु बलने च
गर्ज, गजु, गुज, गुजु,