________________
(११८) । गौणमुख्यकर्मनिरूपणम् । न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः । नयते गौर्द्विजैर्गामं भारो ग्राममयोद्यते ॥ १३ ॥ गौणं कर्म दुहादीनां प्रत्ययो वक्ति कर्मनः । गौः पयो दुयतेऽनेन शिष्योऽथ गुरुणोच्यते ॥ १४ ॥
धातूपसर्गजन्यभेदप्रकाशनिरूपणम् । ' बीनकालेषु सम्बद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥ १५ ॥ बुद्धिस्थादपि सम्बन्धात् तथा धातूपसर्गयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते ॥ १६ ॥ निपाताश्वोपसर्गाश्च धातवश्चेत्यमी त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥ १७ ॥
[३] अनुबन्धफलनिरूपणम्। , उच्चारणेऽस्त्यवर्णाद्य आस्क्तयोरिनिषेधने । इकारादात्मनेपदमीकाराच्चोभयं भवेत् ॥ १ ॥ उदितः स्वरान्नोन्तश्चोरक्तादाविटो विकल्पनम् । रुपान्स्ये जे परे हस्व ऋकारादविकल्पकः ॥ २ ॥