SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ ( ३७४) व्यध-जप-मद्भ्यः । ५।३। ४७ । एभ्योऽनुपसर्गेभ्यो भावाकर्लोरल् भवति । व्यधः । जपः । "मदः । अनुपसर्गादित्येव आव्याधः । उपजापः । उन्मादः । नवा क्वण-यम-हस-स्वनः । ५। ३ । ४८। । अनुपसर्गेभ्य एभ्यो भावाक!रल वा भवति । क्वणः, क्वाणः । यमः, यामः । हसः, हासः । स्वनः, स्वानः । वर्षविघ्नेऽवाद् ग्रहः । ५। ३ । ५० । अवपूर्वाद् अहेवर्षविघ्ने वाच्ये भावाकोरल वा भवति अवग्रहः, अवग्राहः वृष्टेः प्रतिबन्ध इत्यर्थः । गो वस्त्रे । ५ । ३ । ५२ । प्रपूर्वाद् वृणोतेः वस्त्रविशेषे वाच्ये भावाकोरल वा भवति प्रवरः, प्रावारः । यु-पू-द्रोर्घञ् । ५ । ३ । ५४ । उत्पूर्वेभ्य एभ्यो भावाकोंञ् भवति । उद्यावः । उत्पावः उद्मावः । 'समाय इति द्यूते, आहुय इति च सज्ञायां निपात्यौ' समावयः द्यूतम् । आयः नाम । चितिदेहावासोपसमाधाने कश्चादेः । ५।३ । ७९ । चितिः यज्ञेऽग्निविशेषः, तदाधारो वा । देहः शरीरम् । आवासः निवासः । उपसमाधानमुपर्युपरि राशीकरणम् । एष्वयेषु
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy