________________
___ ( ३३३) कुलि-मयिभ्यामूतक् ॥ २१५ ॥ आभ्यामूतक् प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः कुलूताः . जनपदः । मयि गतौ मयूता वसतिः ॥ २१५ ॥
कबेरोतः च ॥ २१७॥ .. कबृङ् वणे इत्यस्माद् ओतः प्रत्ययः, पश्चान्तादेशो भवति । कपोतः पक्षी वर्णश्च ॥ २१७ ॥
सीमन्त-हेमन्त-भदन्त-दुष्यन्तादयः॥ २२२ ॥
एते अन्तप्रत्ययान्ता निपात्यन्ते । सिनोतेः सीम् च सीमन्तः केशमार्गः ग्रामक्षेत्रान्तश्च । हन्तेहिनोतेर्वा हेम् च हेमन्तः ऋतुः । भन्दतेः नलुक् च भन्दतः निर्ग्रन्थेषु शाक्येषु च पूज्यः ।. दुर्योऽन्तश्च दुष्यन्तः राजा ॥ २२२ ॥
. शकेरुन्तः ॥ २२३ ॥ शक्लंट शक्तौ इत्यस्माद् उन्तः प्रत्ययो भवति । शकुन्तः पक्षी ॥ २२३ ॥
कमि-भु-गाऽर्तिभ्यः यः ॥ २२५ ॥ ____ एभ्यः थः प्रत्ययो भवति । कमूङ् कान्तौ कन्था प्रावरणं नगरं च । प्रुङ गतौ प्रोथः प्रियः युवा शूकरमुखं घोणा च । - शब्दे गाथा श्लोकः आर्या वा । गतौ अर्थः जीवाजीवादिपदार्थः प्रयोजनम् अभिधेयं धनं याच्ञा निवृत्तिश्च ॥ २२५ ॥