________________
(३३१) पत्रं शिरश्च । कृत् विक्षेपे कर्णः श्रवणं कौन्तेयश्च। वृश् करणे वर्णः शुक्लादिः ब्राह्मणादिः अकारादिः यशः स्तुतिः प्रकारश्च । तृ प्लक नतरणयोः तर्णः वत्सः । ऋषच जरसि जर्णः चन्द्रमाः वृक्षः कर्कः क्षयधर्मा शकुनिश्च । दत् आदरे दर्णः पर्णम् । सुप्लं गतौ सपर्णः सरीसृपजातिः । पणि व्यवहारस्तुत्योः पण्णं व्यवहारः ॥ १८२ ।। तृकशपभ्वश्रुरुरुहिलक्षिविक्षिचुकिबुकितङ्ग्य ङ्गिमङ्किकाति--
चरिसमीरेरणः ॥ १८७॥ एभ्यः अणः प्रत्ययो भवति । तृ प्लवनतरणयोः तरणम् । कृत् विक्षेपे करणम् । शृश् हिंसायां शरणं गृहम् । पृश पालनपूरणयोः परणम् । टुडुभंगक् पोषणे च भरणम् । वृगटु वरणे वरणः वृक्षः सेतुबन्धश्च । वरणं कन्याप्रतिपादनम् । श्रृंट श्रवणे श्रवणः कर्णः भिक्षुश्च । रुक् शब्दे, रुंङ् रेषणे वा रवणः करभः अग्निः दमः वायुः भृङ्गः शकुनिः सूर्यः घण्टा च । रुहं जन्मनि रोहणः गिरिः। लक्षीण दर्शनाङ्कनयोः लक्षणं व्याकरणं शुभाशुभसूचकं रेखातिलकादि अङ्कनं च। चक्षिक व्यक्तायां वाचि विचक्षणः विद्वान् । चुक्कण व्यथने चुक्कणः व्यायामशीलः । बुक्क भाषणे बुक्कणः श्वा वावदूकश्च । तगु गतौ तङ्गणाः जनपदः । अगु गतौ अङ्गणम् अजिरम् । मकुङ् मण्डने मङ्कणः ऋषिः । ककुङ् गतौ कङ्कणः प्रतिसरः। चर भक्षणे च चरणः पादः । ईरिक् गतिकम्पनयोः सम्पूर्वः समीरणः वातः॥ - कृपिविषिषिधृषिमृषियुषिद्बुहिग्रहेराणक् ॥ १९१॥ ..