SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ ( ३३० ) कुणत शब्दोपकरणयोः कुण्डं भाजनं जलाधारविशेषश्च । कुण्ड: भर्तरि जीवति जारेण जातः अपट्विन्द्रियश्च । तुणत् कौटिल्ये तुण्डं मुखम् । पुणत् शुभे पुण्डः भिन्नवर्णः । मुणत् प्रतिज्ञाने मुण्ड : परिवापितकेशः । शुनत् गतौ शुण्डा सुरा हस्तिहस्तश्च । आदि-ग्रहणादन्येभ्योऽपि भवति ॥ १७० ॥ शमि-षणिभ्यां ढः ॥ १७९ ॥ आभ्यां ढः प्रत्ययो भवति । शमूच् उपशमे शण्ढः नपुंसकम् । पण भक्तौ षण्ढः स एव ॥ १७९ ॥ कुणेः कित् ॥ १८० ॥ कुणत् शब्दोपकरणयोरित्यर मात् किद्दः भवति । कुण्ढः धूर्तः ॥ १८० ॥ नञः सहेः षा च ॥ १८१ ॥ पूर्वात् पहि मर्वणे इत्यस्माद् ढः प्रत्ययः, पा चास्यादेशो भवति । आषाढा नक्षत्रम् ॥ १८१ ॥ इणुर्विशावेणि कृवृतज़हसृपिपणिभ्यो णः ॥ १८२ ॥ एभ्यो णः प्रत्ययो भवति । इंक गतौ एणः कुरङ्गः । उ हिंसायाम् उर्जा मेषादिलोम भ्रुवोरन्तरावर्तश्च । शौंच तक्षणे शाणः परिमाणं शस्त्र तेजनं च । देमृग गतिज्ञानचिन्तानिशामनवा दित्रग्रहमेषु वेण्णा कृष्णवेण्णा च नाम नदी । पृश पालनपूरणयोः पर्ण
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy