SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ (२९७) भूषोतः ।।१।१७३ । भूतार्थाद् जपेरतृः प्रत्ययो भवति । जरती । नरन् । नग्नपलितप्रियान्धस्थलमुभगायतदन्ताटव्य: च्वेर्भुवः खिष्णु-खुकनौ । ५। १ । १२८ । नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्च व्यर्षे वर्तमानेभ्यः भाष्यन्तेभ्यः पराद् मुवः विष्णु-खुकलौ भवतः । अनमो नग्नो मवतीति नग्नमविष्णुः, नग्नंभावुकः । पलितमविष्णुः, पलितंभावुकः । प्रियंभविष्णुः, प्रियंभावुकः । अन्धभविष्णुः, अन्धभावुकः । स्यूलभकिणुः, स्थूलंभावुकः । सुभगंभविष्णुः, सुभगंभावुकः । आत्यं मविष्णुः, आढ्यंभावुकः । तदन्तः सुनग्नंभविष्णुः । कृगः खनट् करणे । ५ । १ । १२९ । __अच्च्यन्तेभ्यश्च्यर्थवृत्तिभ्यो नग्नादिभ्यः परात् कृगः करणे खनट् प्रत्ययो भवति । अनग्नो नग्नः क्रियतेऽनेनेति न करणं द्यूतम् । पलितंकरणम् । प्रियंकरणम् । अन्धंकरणम् । स्थूलंकरणम्। सुभगंकरणम् । आढ्यंकरणम् । भावे चाशिताद् भुवः खः । ५ । १ । १३० । आशितात् पराद् भूवातोः भावे करणे च खः प्रत्ययो भवति । माशितम्भव ओदनः। शत्रानशावेष्यति तु सस्यौ।।२।२०।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy