________________
(२९१) देशश्च । तुरं गच्छतीति तुरङ्गमः । विहायसा गच्छतीति विहङ्गमः पक्षी । सुतङ्गमो मुनिः । तुरगः । विहगः । तुरङ्गः । विहङ्गः ।
सुग-दुर्गमाधारे ।५।१ । १३२ । सुदुर्यो पराद् गमेराधारे डप्रत्ययो भवति । सुखेन गम्यतेऽस्मिन्निति सुगः । एवं दुर्गः ।
निर्गो देशे। ५। १ । १३३ । निरपूर्वाद् गमेः देशेऽर्थे डप्रत्ययो भवति । निर्गो देशः।।
शमो नाम्न्यः ।५।१ । १३४ । शमो नाम्नः पराद् धातोः सञ्ज्ञायामः प्रत्ययो भवति । शाम्भवो नामाईन् ।
पार्धादिभ्यः शीङः । ५।१ । १३५ । एभ्यो नामभ्यः परात् शीङः अप्रत्ययो भवति । पार्श्वशयः । - ऊर्ध्वादिभ्यः कर्तुः । ५ । १ । १३६ ।
एभ्यः कर्तृवाचिभ्यः परात् शीङः अप्रत्ययो भवति । ऊर्ध्वशयः । उत्तानशयः ।
आधारात् । ५। १ । १३७। ..आधारवाचिनो नाम्नः पराच्छीङः अः प्रत्ययो भवति । खे शेते खशयः । ...
चरेष्टः ।५।१ । १३८ । आधाराच्चरतेष्टः प्रत्ययो भवति । कुरुषु चरति कुरुवरी । पूर्जरचरा मुनयः।