SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ (२७८) धातोः परावेतौ भवतः । करोतीति कारकः, कर्ता । हारकः । खादकः । पाचकः । हर्ता । खादिता । पक्ता । .. अहे तृच् । ५ । ४ । ३७ । ___ अहें कर्तरि धातोस्तृच् भवति । भवान् छेदसूत्रस्य वोढा । कन्याया वोढा । ___ अच् । ५ । १। ४९। धातोः कर्तरि अच् भवति । करः । हरः । पचः । भवः । ___णिन् चावश्यकाधमण्ये । ५ । ४ । ३६ । अवश्यं भाव आवश्यकम् , ऋणेऽधमः अधमर्णस्तस्य भाव आधमर्ण्यम् । आवश्यकाऽऽधमर्ययोः गम्यमानयोः धातोः कर्तरि णिन् कृत्याश्च भवन्ति। अवश्यं करोतीति कारी। हारी । अवश्यंकारी । अवश्यगेयः साम्नाम् । शतं दायी। सहस्रं दायी। लिहादिभ्यः । ५ । १ । ५० । एभ्यो धातुभ्यः कर्तर्यच् प्रत्ययो भवति । लेढीति लेहः । शेषः । अचि । ३ । ४ । १५ । अचि प्रत्यये परे यङो लुब् भवति । चेच्यः । नेन्यः । . न वृद्धिश्चाविति विङल्लोपे । ४ । ३ । ११ । . .' अविति प्रत्यये परे यः कितो ङितश्च लोपस्तस्मिन् सति
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy