________________
(२६८) प, छुनीहि, पुनीहि इत्येव यतते यत्यते वा । सूत्रमधीष्व, नियुक्तिमधीष्व, भाष्यमधीष्व इति अधीते, पठ्यते । पक्षे सूत्रमधीते, नियुक्तिमधीते, भाष्यमधीते इत्येव, अधीते पठ्यते । व्रीहीन् वपत छुनीत पुनीतेत्येव यतध्वे। ब्रीहीनं वप लुनीहि पुनीहीत्येव चेष्टध्वे पक्षे त्रीहीन् वपथ ठुनीथ पुनीथ इत्येव यतध्वे । सूत्रमधीध्वम् , नियुक्तिमधीध्वम् , चूर्णिमधीध्वमित्येवाधीध्वे पक्षे सूत्रमधीध्ये, निर्युक्तिमधीध्वे,भाष्यमधीध्वे इत्येव अधीध्वे । सामान्यार्थस्येति किम् ? ब्रीहीन वप लुनीहि पुनीहि इत्येव वपति लुनाति पुनातीति मा भूत्।
इति विभक्त्यर्थप्रक्रिया समाप्ता।
इत्याख्यातप्रक्रिया। इति समाप्ता श्रीधर्मदीपिकाया द्वितीया वृत्तिः ।