________________
( २५१ )
रुबेरनन्तरोक्ते कर्तरि जि न भवति । अरुद्ध गौः स्वयमेव । अन्यत्र अरोधि गौर्गोपालकेन ।
स्वरदुहो वा । ३ । ४ । ९० ।
स्वरान्ताद् दुहेश्वानन्तरोक्ते कर्तरि ञिच् वा भवति । अकृत, अकारि कटः स्वयमेव । अदुग्ध, अदोहि गौः स्वयमेव ।
णिस्नुयात्मनेपदाकर्मकात् । ३ । ४ । ९२ ।
1
ण्यन्तात् स्तुश्रिभ्यामात्मनेपदेऽकर्मकेभ्यश्च कर्मकर्तरि जिच् न भवति । मैत्रः चैत्रेणौदनमपीषचत्, ओदनः स्वयमेवापीपचत । प्रास्नोष्ट गौः स्वयमेव । उदशिश्रियत दण्डः स्वयमेव । व्यकृत कटः स्वयमेव ।
भूषार्थसन किरादिभ्यश्च विक्यौ । ३ । ४ । ९३ ।
भूषार्थेभ्यः सन्नन्तेभ्यः किरादिभ्यो ण्यादिभ्यश्च कर्मकर्तरि जिक्यौ न भवतः । अलंकुरुते कन्या स्वयमेव । अलमकृत कन्या स्वयमेव । अचिकीर्षिष्ट कटः स्वयमेव । किरादि- किरते, अकीर्ष्ट 1
1
पांशुः स्वयमेव। अगीर्ष्ट, गिरते वा ग्रासः स्वयमेव । ण्यादि - कार - यते कटः स्वयमेव । चोरयते गौः स्वयमेव । प्रस्तुते गौः स्वयमेव । उच्छ्रयते दण्डः स्वयमेव । आत्मनेपदाकर्मकस्य विकुर्वते सैन्धवाः स्वयमेव ।
करणक्रियया क्वचित् । ३ । ४ । ९४ ।