________________
( २३० )
सन्नन्तात् शृणोतेः कर्तर्यात्मनेपदं भवति, न तु आङ्प्रतिपूर्वात् । गुरुं शुश्रूषते । अनाङ्प्रतेरिति किम् ? आशुश्रूषति । प्रतिशुश्रूषति ।
स्मृदृशः । ३ । ३ । ७२ ।
आभ्यां सन्नन्ताभ्यां कर्तर्यात्मनेपदं भवति । सुमूर्षते । दिदृक्षते ।
शको जिज्ञासायाम् । ३ । ३ । ७३ ।
जिज्ञासायां वर्तमानात् सन्नन्तात् शके: कर्तर्यात्मनेपदं भवति । विद्यां शिक्षते । जिज्ञासायामिति किम् ? शिक्षति |
प्राग्वत् । ३ । ३ । ७४ ।
सन्प्रत्ययात् पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्तर्यात्मनेपदं भवति । शिशयिषते । अश्वेन संचिचरिषते ।
आमः कृगः । ३ । ३ । ७५ ।
आमः परादनुप्रयुक्तात् कृग आम एव प्राग् यो धातुस्तस्मादिव कर्तर्यात्मनेपदं भवति । स्याच्च न स्यादिति विधिनिषेधौ । ईहाञ्चक्रे । बिभराञ्चक्रे, बिभराञ्चकार । कृग इति किम् ? ईक्षामास, . ईक्षाम्बभूव ।
गन्धनावक्षेप सेवा साहस प्रतियत्नमकथनोपयोगे । ३ । ३ । ७६ ।
एतदर्थात् करोतेः कर्तर्यात्मनेपदं भवति । गन्धनं द्रोहेण
परदोषोद्घाटनमुत्कुरुते । अवक्षेपः कुत्सनम् - दुर्वृत्तानवकुरुते ।