________________
( २०३ )
अथ यङ्लुबन्तप्रक्रिया ।
बहुलं लुप् । ३ । ४ । १४ ।
यङो लुब् बहुलं भवति । लुपि सत्यां तन्निमित्तकं कार्यमपि न भवति, तेन यङ्लुबन्तात् परस्मैपदं भवति । यङ्लुबन्तानां धातूनामदाद्यन्तर्गणादौ पाठाद विकरणप्रत्ययाभावः ।
यङ्तुरुस्तोर्बहुलम् । ४ । २ । ६४ ।
I
1
यङ्लुबन्तात् तुरुस्तुभ्यश्च पर ईर्भवति व्यञ्जनादौ विति परे, स च परादिः । बाहुलकात् क्वचिद् विकल्पः क्वचिदविकल्पः ॥ बोभवीति, बोभोति बोभूतः बोभुवति । बोभवीषि, बोभोषि बोभूथः बोभूथ । बोभवीमि, बोभोमि बोभूवः बोभूमः । बोभूयात् बोभूयाताम् बोभूयुः । बोभूयाः के भूयातम् बोभूगात । बोभूयाम् बोभूया बोभूयाम । बोभवीत, बोभोतु, बोभूतात बोभूताम् बोमुवतु । बोभूहि, बोभूतात् बोभूतम् बोभूत । बोभवानि बोभवाव बोभवाम ॥ अबोभवीत्, अबोभोत् अवोभूताम् अबोभवुः । अबोभवीः, अबोभोः अबोभूतम् अत्रोभत । अबोभवम् अबोभूव अबोभूम | बोभवाञ्चकार । बोभवाम्बभूव । बोभवामास । बोभूयात् । बोमविता । बोभविष्यति । अबोभविष्यत् । अबोभूवीत्, अबोमोत् । पापचीति, पापक्ति । पापचीषि, पापक्षि । पापच्यात् । पापचीत
"