________________
( २०१ )
वशधातोः यङि परे वृद् न भवति । वावश्यते । वावश्यताम् । अवावशिष्ट ।
वा परोक्षायङि । ४ । १ । ९० ।
विधातोः परोक्षायां यङि च वा य्वृद् भवति । शोशूयते । शोशूयाञ्चक्रे । अशोशूयिष्ट । पक्षे शेश्वीयते । अशेश्वीयिष्ट । स्मृसास्मर्यते । असास्मरिष्ट ।
ऋतो रीः । ४ । ३ । १०९ ।
ऋदन्तानां व्यादौ परे ऋतः स्थाने रीर्भवति । चेक्रयते । जेहीयते । वेत्रीयते ।
ईव्र्व्यञ्जनेऽयपि । ४ । ३ । ९७ ।
गापास्थासादामाहाकां धातूनां यप्वर्जे व्यञ्जनादौ क्ङित्यशितिं परे ईर्भवति । जेगीयते । पेपीयते । तेष्ठीयते । सेषीयते । देदीयते । देवीयते । मेमीयते । जेहीयते ।
1
1
1
घ्राध्मोर्यङि । ४ । ३ । ९८ ।
अनयोर्यङि परे ईर्भवति । जेधीयते । देध्मीयते । यङ्लुपि
नईर्भवति ।
हनो नीर्वधे । ४ । ३ । ९९ ।
1
हिंसार्थस्य हन्धातोर्यङि घ्नीर्भवति । जेघ्नीयते । जेघ्नीयाञ्चक्रे । अजेघ्नीयिष्ट । स्वप्धातोर्यङि वृति सोसुप्यते ॥ असोसु पिष्ट ।