SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ (. १६९) अवृष्ठाः, अवृषाथाम् अवृवम् , अवृड्ड्वम् । अवृषि अवृष्वहि अवृष्महि । इति समाप्तः क्रयादिगणः। अथ चुरादिगणः । meeran.. णानुबन्धाश्चुरादयः । चुरण स्तेये । चुरादिभ्यो णिच् । ३।४।१७। चुरादिधातुभ्यः स्वार्थे णिच् प्रत्ययो भवति । ' शेषात् ' इति परस्मैपदे चु+इ+ति इति स्थिते गुणे कृते चोरि+ति इति . स्थिते शवि कृते गुणे च अयादेशे च चोरयति चोरयतः चोरयन्ति । चोरयसि चोरयथः चोरयथ । चोरयामि चोरयावः चोरयामः। चोरयेत् चोरयेताम् चोरयेयुः। चोरयेः चोरयेतम् चोरयेत । चोरयेयम् चोरयेव चोरयेम । चोरयतु, चोरयतात् चोरयताम् चोरयन्तु चोरय, चोरयतात् चोरयतम् चोरयत । चोरयाणि चोरयाव चोरयाम । अचोरयत् अचोरयताम् अचोरयन् । अचोरयः अचोरयतम् अचोरयत । अचोरयम् अचोरयाव अचोरयाम । चोरयाञ्चकार चोरयाम्बभूव । चोरयामास । -
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy