SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ( १६७ ) 1 अशशू भोजने । अश्नाति । अश्नीयात् । अश्नातु । अज्ञान । आश्नात् । आश आशतुः आशुः । अशिता । अशिष्यति । आशीत् । इषशू आभीक्ष्णये । आभीक्ष्ण्यं पौनः पुन्यम् । इष्णाति । इष्णीयात् । इष्णातु । इषाण । ऐष्णात् । इयेष ईषतुः ईषुः । इयेषिथ ईषथुः । ऐषीत् । विषश् विप्रयोगे । विष्णाति । विषाण । विवेष । वेषिता । वेषिष्यति । अवेषीत् । मुषश् स्तेये । मुष्णाति । मुष्णीयात् । मुष्णातु । मुषाण । अमुष्णात् । मुमोष । मोषिता । मोषिष्यति । अमोषीत् । पुषश् पुष्टौ । पुष्णाति । पुष्णीयात् । पुष्णातु । पुषाण । पुपोष । पोषिता । अपोषीत् । कुषश् निष्कर्षे । कुष्णाति । कुष्णीयात् । कुष्णातु । कुषाण । अकुष्णात् । चुक्रोष । कुष्यात् । कोषिता । कोषिष्यति । अकोषीत् । 1 | Į 1 निष्कुषः । ४ । ४ । ३९ । भवति । निःपूर्वात् कुषः परस्य स्ताद्यशित आदिरिड् वा निष्कोष्टा, निष्कोषिता । निष्कोक्ष्यति, निष्कों षिष्यति । निर कोक्ष्यत्, निरकोषिष्यत् । निरकुक्षत् निरकुक्षताम् निरकुक्षन् । निरकोषीत् । कुषिर जेर्व्याप्ये वा परस्मै च । ३ । ४ । ७४ । आभ्यां कर्मकर्तरि शिद्विषये परस्मैपदं वा भवति, तद्योगे च श्यः । रोगः पादं कुष्णाति, रोगः किम् ? पादः स्वयमेव कुष्यति,
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy