________________
( १ ६ ६ )
,
ममर्डिथ । मर्डिता । अमडीत् । श्रन्यशू मोचनप्रतिहर्षयोः । श्रथ्नाति । श्रथ्नातु । श्रथान । शश्रन्थ ' वा श्रन्थग्रन्थोर्नटुक् च ' अनेन अवित्परोक्षासेट्वोर्खा तद्योगे नो लुक् न च द्विः इति श्रेथतुः, शश्रन्थतुः । श्रेथुः शश्रन्धुः । श्रेथिथ, शश्रन्थिय । श्रध्यात् । श्रन्थिता । अश्रन्थीत् । मन्थ विलोडने । मध्नाति । 1 मथ्नातु । मथान । अमथ्नात् । ममन्थ । मथ्यात् । मन्थिता । अमन्थीत् । ग्रन्थ संदर्भे ग्रथ्नाति । ग्रथ्नीयात् । ग्रध्नातु । प्रधान । अग्रथ्नात्। जग्रन्थ जग्रन्थतुः, ग्रेथतुः जग्रन्थुः, ग्रेथुः । जग्रन्थिय, ग्रेथिथ । ग्रथ्यात् । ग्रन्थितासि । ग्रन्थिष्यति । अग्रन्थिष्यत् । अग्रन्थीत् । कुन्थशू संक्लेशे । कुथ्नाति । कुथान । चुकुन्थ । कुथ्यात् । कुथ्निता । अकुन्थीत् । मृदश् क्षोदे । मृद्नाति । मृद्नातु मृदान । ममर्द ममृदतुः । मर्दिता । अमर्दिष्यत् । अमर्दीत् । गुधश् रोषे । गुध्नाति । गुधान । जुगोध । गोधिता । अगोधीत् । बन्धंश् बन्धने । बध्नाति । बध्नीयात् । बध्नातु । बधान । अवघ्नात् । बबन्ध | बबन्धिय । बबन्ध । बन्दधासि । भन्त्स्यति । अभन्त्स्यत् । अभान्त्सीत् अबान्धाम् अभान्त्सुः । णभ तुभशू हिंसायाम् । नभ्नाति । नभान । ननाभ नेमतुः नेमुः । नेभिथ । नभिता । अनाभीत् । तुम्नाति । तुभान । तुतोभ तुतुभतुः तुतुभुः । तोभिता । अतोभीत् । क्लिशौश् विबाधने । क्लिश्नाति । क्लिश्नातु । क्लिशान । चिक्लेश । क्लिश्यात् । क्लेशिता, केष्टा । क्लेशिष्यति, क्क्ष्यति । अक्केशीत्, अक्तिक्षत् |
1
1