________________
ज्यात् । अजितासि, अफ्तासि । अञ्जिष्यति, अक्ष्यति । आमिष्यत् । आक्ष्यत् ।
सिचोऽः । ४।४।०४। अञ्जेर्धातोः सिच आदिरिड् भवति । आञ्जीत् आञ्जिष्टाम् आञ्जिषुः । ओविनैप भयचलनयोः । विनक्ति । विङ्क्तः । विज्च्यात् । विनक्तु । अविनक । विवेज ।
विजेरिट् । ४ । ३ । १८॥ विजेरिड् द्विद् भवति । विविजिथ । विन्यात् । विजिता । विनिष्यति । अविजिष्यत् । अविजीत् । कृतैप वेष्टने । कृणत्ति कृन्तः । कृन्त्यात् । अकृणत् । चकर्त। कृत्यात् । कर्तितासि । कर्त्यति, कतिष्यति । अयत् , अकर्तिष्यत् । अकर्तीत् । उन्दैः क्लेदने । उनत्ति । उन्धात् । औनत् । उन्दाञ्चकार । उन्दाम्बभूव । उन्दामास । उद्यात् । उन्दिता । उन्दिष्यति । औन्दीत् । शिष्लंप् विशेषणे। विशेषणं गुणान्तरोत्पादनम् । शिनष्टि । शिष्यात् । शिनष्टु । अशिनट् । शिशेष । शिष्यात् । शेष्टा । शेक्ष्यति । अशेक्ष्यत् । अशिषत् अशिषताम् अशिषन् । पिप्लंप सञ्चूर्णने । पिनष्टि पिष्टः पिंपन्ति । पिनक्षि । अपिनट् । पिपेष । पिष्यात् । पेष्टा । पेक्ष्यति । अपेक्ष्यत् । अपिषत् । हिसु तृहप् हिंसायाम् । हिनस्ति हिंस्तः हिंसन्ति । हिनस्सि । हिंस्यात् । हिंसन्तु । हो 'हुधुटो हेधिः ' इति हेर्धित्वे ' सोधि