SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ (१५३) ततर्द । ततृदे। तृद्यात् । तर्दिषीष्ट । तदितासि । तर्दितासे । तर्दिष्यति, तस्यति । तर्दिष्यते, तय॑ते । अतर्दिष्यत्, अत य॑त् । अतर्दिष्यत, अतयंत । अतृदत् , अतीत् । अतर्दिष्ट । इति रुधादिगणे उभयपदिनो धातवः समाप्ताः ॥ . - पृचैप् सम्पर्के । पृणक्ति । पृञ्च्यात् । पृणक्तु । अपृणक् । पपर्च पश्चुः । पृच्यात् । पर्चिता । पर्चिष्यति । अपर्चिष्यत् । अपर्चीत् । वृचैप् वरणे । वृणक्ति वृक्तः वृश्चन्ति । वृञ्च्यात् । अवृणक् । ववर्च ववृचुः । वर्चिता । अवर्चीत् । तञ्चू तोप् संकोचने । तनक्ति । अतनक् । ततश्च । तच्यात् । तश्चिता। तश्चिष्यति । अतञ्चिष्यत् । अतञ्चीत् । तनक्ति । अतनक् । ततञ्ज । तज्यात् । तञ्जिता, तक्ता । तञ्जिष्यति, तक्ष्यति । अतञ्जिष्यत् , अतझ्यत् । अतञ्जीत् ., अताङ्क्षीत् । भञ्जोंप् आमदने । भनक्ति । अभनक् । बभञ्ज । भज्यात् । भङ्क्ता । भक्ष्यति । अभक्ष्यत् । अभाङ्क्षीत् अभाङ्क्ताम् अभाक्षुः । मुजंप पालनाभ्यवहारयोः । अभ्यवहारो भोजनम् । भुनक्ति मुळ्यात् । अभुनक् । बुभोज । भुज्यात् । भोक्तासि । भोक्ष्यति । अभोक्ष्यत् । अभौक्षीत् । त्राणादन्यत्र भुनन इत्यात्मनेपदे हविभुङ्क्ते । बुभुजे । अमुफ्त 1 अन्जौप् व्यक्तिम्रक्षणगतिषु । व्यक्तिः प्रकटता, म्रक्षणं घृतादिसेकः । अनक्ति । अङ्ग्यात् । अनक्तु । आनक् । आनञ्ज । अ
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy