SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ - अतोऽति रो रु। १ । ३ । २० । ... पदान्ते वर्तमानादकारात् परस्य रोरकारे परे उ इत्ययमादेशः स्याद् । कर+अर्थः इति स्थिते कउ अर्थ इति जाते ' अवर्णस्येत्यादिनौत्वे कृते को अर्थ. इति जाते ' एदोतः पदान्तेऽस्य लुक् । इत्यनेनाकारस्य लुकि कोऽर्थः इति सिद्धमेवं देवोऽर्यः इत्यादयः । रो रे लुक् दीर्घश्वादिदुतः । १ । ३ । ४१। रेफस्य रेफे परेऽनु लुफ् स्याद् । पूर्वस्य चाकारस्येकारस्योकारस्य च दीर्घः स्याद् । पुन+रमते-जुना रमते; अग्नि थेनअमीरथेन, पटु+राजा पटूराजा। ढस्तड्ढे । १।३ । २४ । ढकारस्य तन्निमित्ते ढकारे परेऽनु लुक् स्याद्, पूर्वस्य च दीर्घः। लिङ्गढम्-लीढम्। घोषवति । १।३ । २१ । पदान्ते वर्तमानस्याकारात् परस्य रो घोषवति परे उ इत्यादेशः स्याद् । कर+गत:-को गतः, देवर् याति-देवो याति । अवर्णभोभगोऽयो लुगसन्धिः । १।३ । २२ । अवर्णाद् भोभगोऽयोभ्यश्च परस्य रोलुक् स्याद् घोषवति परे। देवार यान्ति-देवा यान्ति, भोर--याहि-भोयाहि, भगो+याहिभगोयाहि । अघोर्हससि-अघोहससि ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy