________________
(१०२) आशासिष्यत । आशासिष्ट । आसिक् उपवेशने । आस्ते । आसीत। आस्ताम् । आस्त । आसाञ्चक्रे । आसाम्बभूव । आसामास । आसिषीष्ट । आसिता । आसिष्यते । आसिष्यत । आसिष्ट । कसुकि गतिसातनयोः । कंस्ते । कसीत । कंस्ताम् । अकंस्त । चकंसे । कंसिता। कंसिषीष्ट । कंसिष्यते । अकंसिष्यत । अकंसिष्ट । णिसुकि चुम्बने । निस्ते । अनिस्त । निनिसे। निसिता । अनिमिष्ट । चक्षिक व्यक्तायां वाचि । 'संयोगस्यादौ स्कोर्ट्क् ' इति चष्ट चक्षाते चक्षते । चक्षे चक्षार्थ चडढ्वे । चक्षे चक्ष्वहे चक्ष्महे । चक्षीत । चष्टाम् चक्षाताम् चक्षताम् । चक्ष्व चक्षाथाम् चड्ड्वम् । चौ चक्षावहै चक्षामहै। अचष्ट अचक्षाताम् अचक्षत । अचष्ठाः अचक्षाथाम् अचड्ढ्वम् । अचक्षि अचश्वहि अचक्ष्महि । परोक्षायां तु
नवा परोक्षायाम् । ४ । ४।५। .. चक्षो वाच्यर्थे क्शांग्ख्यांगौ परोक्षायां वा भवतः । गित्त्वादुभयपदी चक्शौ चक्शतुः चक्शुः । चक्शे चक्शाते चक्शिरे । चल्यौ चख्यतुः चव्युः । चख्ये चख्याते चख्यिरे। पक्षे चचक्षे चलाते चचक्षिरे ।
चक्षो वाचि क्शांग ख्यांग् । ४ । ४।४। वागर्थस्य चक्षोऽशिति विषये कशग्व्यांगौ भवतः ।क्शायात् , शेयात् ।ख्यायात् , ख्येयात् । क्शासीष्ट, ख्यासीष्ट । क्शातासि, क्शातासे । ख्यातासि, ख्यातासे । क्शास्यति, क्शास्यते । ख्या