________________
(९७)
. हथः हथ । हन्मि हन्वः हन्मः । हन्यात् । हन्तु, हता हताम् घन्तु । जहि, हतात् हतम् हत । हनानि हनाव हनाम । अहन् अहताम् अघ्नन् । अहन अहतम् अहत । अहनम् अहन्व अहन्म । परोक्षायाम्
बिगवि घन् । ४ । ३ । १०१। औ णवि च परे हन्तेछन् भवति । जघान जन्नतुः जघ्नुः । जघनिथ, जघन्थ जघ्नथुः जन्न । जघान, जघन जघ्निव जघ्निम ।
हनो वध आशिष्यो । ४ । ४ । २१ ।
आशीविषये हन्तेर्वधादेशो भवति, न तु जिटि । वध्यात् । हन्ता । —हनृतः स्यस्य ' इति हनिष्यति । अहनिष्यत् ।
अद्यतन्यां वा त्वात्मने । ४ । ४ । २२ । अद्यतन्यां विषये हनो वधादेशो भवति, आत्मनेपदे तु वा। अवधीत् अवधिष्टाम् अवधिषुः । वशक् कान्तौ । वष्टि
वशेरयङि । ४।१।८३। वशेः सस्वरान्तस्था अयङि क्डिति य्वृद् भवति । उष्टः उशन्ति । वक्षि उष्ठः उष्ठ । वश्मि उश्वः उश्मः । उश्यात् । वष्टु, उष्टात् उष्टाम् उशन्तु । उड्ढि, उष्टात् उष्टम् उष्ट । वशानि वशाव वशाम । अवट , अवड् औष्टाम् औशन् । अवट , अवडू औष्टम् औष्ट । अवशम् औश्व औश्म । उवाश ऊशतुः