________________
(६८) वींक प्रजनकान्त्यसनखादने च । वेति वीतः वीयन्ति । वीयात् । वेतु । अवेत् । विवाय विव्यतुः विव्युः । विवयिथ, विवेथ विव्यथुः विन्य । विवाय, विवय विव्यिव विव्यिम । वीयात् । वेता । वेष्यति । अवेष्यत् । अवैषीत् अवैष्टाम् अवैषुः । छुक् अभिगमने ।
उत और्विति व्यानेऽद्वेः । ४ । ३ । ५९ ।
अद्वयुक्तस्योदन्तस्य धातोर्व्यञ्जनादौ विति परे और्भवति । यौति द्युतः युवन्ति । द्यौषि द्युथः युथ । द्यौमि युवः द्युमः । घुयात् । द्यौतु । छुहि । द्यवानि । अद्यौत् अद्युताम् अधुवन् । अद्यौः अद्युतम् अद्युत । अद्यावम् अद्युव अद्युम । दुद्याव । धूयात् । द्योता। चोष्यति । अद्योष्यत् । अघोषीत् । षुक् प्रसवैश्वर्ययोः । सौति । सुयात् । सौतु। असौत् । सुषाव । सूयात् । सोता । सोष्यति । असोष्यत् ।
धूपसुस्तोः परस्मै । ४ । ४ । ८५ । एभ्यः सिच आदिः परस्मैपदे इड् भवति । असावीत् असाविष्टाम् असाविषुः । तुंक् वृत्तिहिंसापूरणेषु । तौति । 'यतुरु- ' इति तवीति । तुयात् । तवीतु, तौतु । अतौत् , अतावीत् । तुताव तुतविथ, तुतोथ । तूयात् । तोता । तोष्यति । अतोष्यत् । अतौषीत् । युक् मिश्रणे । यौति युतः । युयात् । यौतु । अयौत् । युयाव । यूयात् । यविता । यविष्यति । अयविष्यत् । अयावीत् । णुक् स्तुतौ । नौति नुतः नुवन्ति । नुयात् । नौतु । अनौत् । नुनाव । नूयात् । नविता । नविष्यति ।