________________
( ८२ )
1
अहो -
तौ । पपाल पेलतुः पेलुः । अपालीत् । शशाल शेलतुः शेलुः । अशालीत् । हुल हिंसासंवरणयोश्च । होलति । जुहोल । लीत् । कुशं आहान रोदनयोः । क्रोशति । चुक्रोश । क्रोक्ष्यति । अक्रोक्ष्यत् । सकि अक्रुक्षत् अक्रुक्षताम् अक्रुक्षन् । कस गतौ । कसति । चकास । अकासीत्, अकसीत् । रुहं जन्मनि । रोहति । रुरोह । रोढ़ा । रोक्ष्यति । अरोक्ष्यत् । सकि अरुक्षत् । रमिं क्रीडायाम् । रमते । रेमे रेमाते रेमिरे । रंसीष्ट । रन्ता । रंस्यते । अस्थत। पहिं मर्षणे । सहते । सेहे । सहिषीष्ट ।
1
1 1
1
सहलुभेच्छरु परिषस्तादेः । ४ । ४ । ४६ ।
एभ्यः परस्य स्त्याद्यशितस्तादेरिड् वा भवति । सहिता, सोढा । सहिष्यते । असहिष्यत । असहिष्ट ।
इति ज्वलादिगणः समाप्तः । अथ स्वाद्यन्तर्गणो घटादिः ।
1
1
घटिषु चेष्टायाम् । घटते । जघटे । अघटिष्ट | क्षजुङ् गतिदानयोः । व्यथिषु भयचलनयोः । व्ययते । विव्यथे विव्यथते विव्यथिरे । व्यथिषीष्ट । व्यथिता । व्यथिष्यते । अव्यथिष्यत । अव्यथिष्ट । प्रथि प्ररव्याने । प्रथते । पप्रथे । अप्रथिष्ट । प्रदिषु मर्दने । दते । मनदे | अम्रदिष्ट । स्खदिषु खदने । स्खदते । चस्खदे । अस्खदिष्ट । टुङ्क्र्दुङ् क्लदुङ् वैक्ये । । क्रपि कृपायाम् । क्रपते । चक्रपे । अक्रपिष्ट । ञित्वरिष् सम्भ्रमे ।
1
I
1
1