________________
(७९)
वृद्भयः स्यसनो:।३।३ । ४५। - वृतादिभ्यः पञ्चभ्यः स्यादौ प्रत्यये सनि च विषये कर्तर्यात्मनेपदं वा भवति । वर्तिष्यते ।
न वृद्भयः । ४ । ४। ५५ । वृतादिपञ्चकात् स्ताद्यशित आदिरिड् न भवति, न चेदसौ आत्मनेपदनिमित्तं भवति । वर्त्यति । अवर्तिष्यत । अय॑त् । अवर्तिष्ट । अवृतत् । स्यन्दौङ् स्रवणे । स्यन्दते । स्यन्देत् । स्यन्दताम् । अस्यन्दत । सस्यन्दे । स्यन्दिषीष्ट, स्यन्त्सीष्ट । स्यन्दिता । स्यन्ता । स्यन्दिष्यते, स्यन्त्स्यते । स्यन्त्स्यति । अस्यन्दिष्यत , अस्यन्त्स्यत । अस्यन्त्स्यत् । अस्यन्दिष्ट, अस्यन्त । अस्यदत् । वृधूङ् वृद्धौ । वर्धते । वर्धेत । वर्धताम् । अवर्धत । ववृधे । वर्धिषीष्ट । वर्धिता। वर्धिष्यते । वय॑ति । अवर्धिष्यत, अवय॑त् । अवर्धिष्ट । अवृधत् । धूङ् शब्दकुत्सायाम् । शर्धते । शर्धेत । शर्धताम् । अशर्धत । शशूध । शर्षिषीष्ट । शर्षिता । शर्षिष्यते । शय॑ति । अशर्धिष्यत । अशय॑त् । 'अशर्धित् । अVधत् । कृपौङ् सामर्थ्य .. ... . ऋर ललं कृपोऽकृपीटादिषु । २।३९९। . . .. ..कृपें ऋतो लुत् रस्य च ल भवति, न तु कृपीठादिविषयस्य । कल्पते । कल्पेत । कल्पताम् । अकल्पत । चक्लपे । कल्पिपीष्ट, क्लप्सीष्ट।