SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ (२५) 'सर्त्यत्तेर्वा ' आरत्, आरताम्, आरन् । पक्षे आर्षीत्, आम्, आषुः । 'तृ प्लवनतरणयोः । तरति । तरेत् । तरतु । अतरत् । ततार। ___स्कच्छृतोऽकि परोक्षायाम् । ४।३।८। स्कृ-ऋच्छ-ऋदन्तानां धातूनां सम्बन्धिनो नामिनो गुणो मवति परोक्षायां, न तु कोपलक्षितायाम् । तर+अतुस् तत्रपफलभजाम् । ४।१।२५ । .. एषां स्वरस्यैद् भवति अवित्परोक्षायां सेट्थवि च परे, न तु द्विः । तेरतुः । तेरुः । तेरिय, तेरथुः, तेर । ततार, ततर तेखि तेरिम । __ ऋतां क्ङितीर् । ४।४ । ११६ । . ऋदन्तस्य धातोः किति ङिति च परे ईरादेशो भवति । तीर्यात् , तीर्यास्ताम् । . वृतो नवाऽऽनाशी:सिपरस्मै च । ४।४ । ३५ । वृभ्यामदन्तेभ्यश्च परस्येटो दीर्घो वा भवति, परोक्षायामाशिषि परस्मैपदे सिचि च परे न स्यात् । तरीता, तरिता । तरी·ध्यति, तरिष्यति । अतरिष्यत्, अतरीण्यत् । अतारीत् आं तारिष्टांम् , अतारिषुः । 'धे पाने । धयति । घरैत । घयत । • अघयत । ...
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy