________________
( १९ )
द्वित्वे सति पूर्वस्य शिटस्तत्सम्बन्धिन्ये वाघोषे परे लुग्भवति । थकारस्य तकारे तस्थौ, तस्थतुः, तस्थुः । तस्थिथ तस्थाथ, तस्थथुः, तस्थ । तस्थौ तस्थिव, तस्थिम । स्थेयात् I - स्थाता । स्थास्यति । अस्थास्यत् । अद्यतन्याम् – अस्थात्,
-
अस्थाताम्, अस्थुः । अस्थाः, अस्थातम्, अस्थात । अस्थाम्, अस्थाव, अस्थाम । 'नां अभ्यासे ' मनादेशे मनति । मनेत् । मतुः। अमनत् । अम्नासीत्, अम्नासिष्टाम्, अम्नासिषुः । अम्नासीः, अम्नासिष्टम्, अम्नासिष्ट । अम्नासिषम्, अम्नासिष्व, अम्नासिष्म । मनौ, मम्नतुः, मनुः । मम्निय मम्नाथ । म्नायात्, म्नेयात् । नाता । म्नास्यति । अम्नास्यत् । 'दां दाने' यच्छादेशे यच्छति । यच्छेत् । यच्छतु । अयच्छत् । अद्यतन्यां सिज्लुकि अदात्, अदाताम्, अदुः । अदाः, अदातम्, अदात । अदाम्, अदाव अदाम । ददौ, ददतुः ददुः । ददि ददाथ, ददथुः दद | दौ, ददिव, ददिम । देयात्, देयास्ताम्, देयासुः । दाता | दास्यति । अदास्यत् । ' जिं ज्रि अभिभवे - जयति । जयेत् । जयतु | अजयत् । अद्यतन्याम् सिचि अडागमे इति च कृते
"
"
सिचि परस्मै समानस्याङिति । ४ । ३ । ४४ ।
समानान्तस्य धातोः वृद्धिर्भवति, ङिद्भिन्ने परस्मैपदविषये च सिचि परे । षत्वे अजैषीत्, अनैष्टाम्, अजैषुः । अजैषीः, अष्टम्, अजैष्ट । अनैषम्, अजैष्व, अजैष्म । परोक्षायां द्वित्वे
ܐ