SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ इमानि वचनानि आशीः भवन्ति, पाणिनीये शास्त्रे आशीलिङसन्ज्ञा । कित्त्वाद् गुणाभावः । भूयात् , भूयाखाम, भूयासुन मूया:; भूयास्तम्, भूयास्त; भूयासम्, भूयास्व, भूयास्म । अनद्यतने श्वस्तनी । ५।३।५। । नास्त्यद्यतनो यस्मिन् तस्मिन् वय॑त्यर्थे वर्तमानाद् धातो: परा श्वस्तनी भवति । श्वस्तनी ता, नारौ, तारस : तासि, तास्थस, तास्था तारिम, तास्वस, तास्मस् । ता, तारौ, तारस् ; तासे, तासाथे, - तावे; ताहे, तास्वह, तास्महे । ३ । ३ । १४। । - इमानि वचनानि श्वस्तनी भवन्ति, पाणिनीये मते मां लुट् सञ्ज्ञा । भू+ता इति स्थिते स्ताद्यशितोऽत्रोणादेरिट् । ४ । ४ । ३२ । ...... .. धातोः परस्य सादेः तादेश्वाशित आदिरिड् भवति । गुणे:वादेशे च भविता, भवितारौ, भवितारः । भवितासि, भवितास्था, भवितास्थ; भवितास्मि, भवितास्त्रः, भवितास्मः । . . भविष्यन्ती। ५। ३।४। वर्यदर्थाद् धातोः परा भविष्यन्ती भवति । 'क्रियायां क्रियार्थायां तुम्. णकच् भविष्यन्ती । ६३RI यस्माद् धातोस्तुमादिविधानं तद्धातुवाच्या क्रिया ः ..
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy