SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ (P) ॥ अईम् ॥ नमो नमः श्रीप्रभुधर्मसूरये । * धर्मदीपिका उत्तरार्द्धम् । 'अथाख्यातप्रक्रिया निरूप्यते क्रियार्थो धातुः । ३ । ३ । ३ । किया. प्रवृत्तिर्व्यापार इत्यर्थः सोऽर्थो येषां तेषां धातुसज्ञा) भवति । ते च त्रिविधाः परस्मैपदिन आत्मनेपदिन उभयपदि नश्चेति । י न. प्रादिरप्रत्ययः । ३।३।४। चाद्यन्तर्गणो यः प्रादिः स धातोरवयवो न भवति । इङितः कर्तरि । ३ । ३ । २२ । इकारेतो ङकारेतश्च धातोः फलवति कर्तरि सति 'आत्मनेपढ़े भवति । इंगितः । ३ । ३ । ९५ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy