________________
(P)
॥ अईम् ॥
नमो नमः श्रीप्रभुधर्मसूरये ।
* धर्मदीपिका
उत्तरार्द्धम् ।
'अथाख्यातप्रक्रिया निरूप्यते
क्रियार्थो धातुः । ३ । ३ । ३ ।
किया. प्रवृत्तिर्व्यापार इत्यर्थः सोऽर्थो येषां तेषां धातुसज्ञा) भवति । ते च त्रिविधाः परस्मैपदिन आत्मनेपदिन उभयपदि
नश्चेति ।
י
न. प्रादिरप्रत्ययः । ३।३।४।
चाद्यन्तर्गणो यः प्रादिः स धातोरवयवो न भवति ।
इङितः कर्तरि । ३ । ३ । २२ ।
इकारेतो ङकारेतश्च धातोः फलवति कर्तरि सति 'आत्मनेपढ़े भवति ।
इंगितः । ३ । ३ । ९५ ।