SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ (२३३) अरूकरोति 'दीर्घश्च्वियङ्यक्येषु च ' इति दीर्घः । अरूस्यात् , अरूभवति । एवमुन्मनीभवति, स्यात् , करोति । चक्षूस्यात्, चैतीभवति, रहीस्यात् , रजीस्यात् । 'इसुप्तन्तस्य च्वौ बहुतं लुग् वाच्यः सीकरोति, सीभवति, सीस्यात् । धनूकरोति, धनूभवति, धनूस्यात् । क्वचिच्च न भवति-सर्भिवति इत्यादिः । ....... व्यञ्जनस्यान्त ईः । ७ । २ । १२९ । ... व्यन्जनान्तस्य च्चौ परे बहुलमीकारोऽन्तो भवति । दृषदीमवति। व्याप्तौ स्सात् । ७ । २ । १३० । - चिविषये सादिः सात् प्रत्ययो भवति ।अभूततद्भावस्य चेत् सर्वात्मना द्रव्येण सह सम्बन्धो गम्येत । सर्व काष्ठमनग्निमनिं करोति अग्निसात् करोति काष्ठम् । एवग्निसाद् भवति, अग्निसात स्यात् सर्व काष्ठपनग्निरग्निर्भवति, स्याद् वेत्यर्थः । तत्राधीने । ७ । २ । १३२ ।। सप्तम्यन्तादधीनेऽर्थे कृम्वस्तिसंपद्योगे स्सात् प्रत्ययो भवति । राज्ञि आयतं राजसात् करोति, राजसाद् भवति, रानसात् स्यात्, राजसात् संपद्यते । 'देये त्रा च ' राज्ञि अधीनं देयं करोति राजत्रा करोति, देवत्रा करोति । तीयशम्बबीजात् कुगा कृषौ डाच् ।७।२। १३५ ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy