________________
( १८० )
अतश्चातुरर्थिको देशे नाम्ति इयण् भवति । काशश्रीयः ।
1
आरिष्ठीयः ।
ऋश्यादेः कः । ६ । २ । ९४ ।
चातुरर्थिको देशे नाम्नि को भवति । ऋश्यकः । न्यग्रोधकः । वराहादेः कण् । ६ । २ । ९५ ।
चातुरर्थिको देशे नाम्नि कण् भवति । वाराहकम् |
पालाशकम् ।
कुमुदादेरिकः | ६ | २ | ९६ ।
अतश्चातुरर्थिको देशे नाम्नि इको भवति । कुमुदिकम् ।
इक्कटिकम् |
अश्वत्थादेरिकण् । ६ । २ । ९७ ।
अस्माद् देशे नाम्नि चातुरर्थिक इकण् भवति । आश्वस्थिकम् | कौमुदिकम् ।
तत्रोद्धृते पात्रेभ्यः । ६ । २ । १३८ । पात्रार्थात् सप्तम्यन्तादुद्धृतेऽर्थे यथाविहितं प्रत्यया भवन्ति । शरावे उद्धृतः शाराव ओदनः । 'सप्तम्यन्तात् स्थण्डिलशब्दात् शेते व्रतीत्यर्थे यथायोगं प्रत्ययो वाच्यः' स्थण्डिले शेते स्थाण्डिलो भिक्षुः । निर्जीवस्थानं स्थण्डिलमुच्यते ।
तद् वेश्यधीते । ६ । २ । ११७ ।
तदिति द्वितीयान्ताद् वेत्ति अधीते वेत्यर्थयोर्यथाविहितं
+