SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ (१६६) । अत इञ् । ६ । १।३१। : षष्ठ्यन्ताददन्तादपत्येऽर्थे इमू भवति । दाक्षिः । गर्गादेर्यञ् । ६।१ । ४२ । एभ्योऽपत्ये वृद्धे यञ् भवति । गर्गस्य वृद्धापत्यं गाग्यः । वात्स्यः । जामदग्न्यः । धौम्यः। धानंजय्यः । 'विदादीनामञ्' वाच्यो वृद्धेऽपत्ये विदस्य वृद्धापत्यं वैदः । नडादिभ्य आयनण् । ६।१।५३ । . नड इत्यादिभ्यो वृद्धापत्ये आयनण् भवति । नाडायनः । चारायणः । वृद्धग्रहणादनन्तरापत्ये तु नाडिः, चारिः इत्यादिः। यवित्रः । ६।१।५४ । वृद्धेऽर्थे यौ यभित्रौ तदन्ताद् युवापत्ये आयनण् भवति । .. वृद्धाद् यूनि । ६।१।३०। - युवापत्ये यः प्रत्ययः स वृद्धप्रत्ययान्ताद् भवति । गर्गस्य युवापत्यं गाायणः । वत्सल्य वात्स्यायनः । दक्षस्य दाक्षायणा , शिवादेरण् । ६।१।६०। . शिवादिगणपठितादपत्येऽण् भवति । शैवः, प्रौष्ठः, चाण्ड झ्यादिः ।।.. .. ऋषिहष्ण्यन्धककुरुभ्यः ।६।१।६१। .. ऋषयः प्रसिद्धाः, वृष्णयः अन्धककुरवः इति च वंशाच्या
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy