SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ [११] विशेषतः परिश्रमवता भगवानदासश्रेष्ठितनुजेन पण्डितलालचन्द्रेण विशंदीकृत्यैतद् व्याकरणं विभूषां प्रापितम् । अतोऽत्रैतान् प्रति. कृतज्ञताऽऽविष्क्रियतेऽन्तःकरणतो धन्यवादपुरस्सरम् । सर्वानशुद्ध कार्य विरलं सुदुर्लभं चेति तु सर्वप्रतीतम् । अत एव सम्भवन्त्यस्युट्योऽत्र संशोधयिष्यन्ते विद्वद्भिः, उल्लिख्य च ता मयि प्रेषयितुमपि कृरा करिष्यते, इत्यभ्यर्थनां कुर्वाणो विरमति -मङ्गलविजयः।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy