________________
(९९)
वोपसर्गस्य
: परयोर्विकल्पेन कल्पनः वादेशः,
अव्ययसम्बन्धिनः स्यादेर्छक् स्यात् । तथा अवोपसर्गस्य तनिक्रीणात्योः . परयोर्विकल्पेन वादेशः, : अप्युपसर्गस्य च धाग्नहोः परयोर्विकल्पेन पि इत्यादेशश्च अवतंसः वतंसः, अवक्रयः वक्रयः; अपिधानं पिधानम्, अपिनद्धः पिनद्धः । केचित्तु सर्वत्रैवेच्छन्ति, तथा चोक्तम्
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।
आपं चैव हसन्तानां यथा वाचा निशा दिशा ॥१॥ ___इति अव्ययप्रकरणं समाप्तम् ।