SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ (९९) वोपसर्गस्य : परयोर्विकल्पेन कल्पनः वादेशः, अव्ययसम्बन्धिनः स्यादेर्छक् स्यात् । तथा अवोपसर्गस्य तनिक्रीणात्योः . परयोर्विकल्पेन वादेशः, : अप्युपसर्गस्य च धाग्नहोः परयोर्विकल्पेन पि इत्यादेशश्च अवतंसः वतंसः, अवक्रयः वक्रयः; अपिधानं पिधानम्, अपिनद्धः पिनद्धः । केचित्तु सर्वत्रैवेच्छन्ति, तथा चोक्तम् वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हसन्तानां यथा वाचा निशा दिशा ॥१॥ ___इति अव्ययप्रकरणं समाप्तम् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy