SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ वन्मदावाप पायो मह ॥ ४ ॥ सु-जस्-के-उस्म परत आदेशाः स्युः सदैवैते । . स्वाही यूय-ववो तुभयं मह्यं तव-ममावपि ॥ २ ॥ एते पवादः बाधन्ते युवावौ बिषये स्वके । वन्मदावपि बाधन्ते पूर्वविप्रतिषेधतः ॥ ३ ॥ द्वयेकसंख्यः समासार्थो बलः मुष्मदस्मदी। तयोरद्वयेकतार्थवाद न युवावौ त्वमावपि ॥ ४ ॥ अथ तयोरादेशा निरूप्यन्तेपदाधुग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे । २।१।२१॥ द्वितीया चतुर्थी षष्ठी च युनिभक्तिः, तया साकं पदात् परयोर्युष्मदस्मदोः स्थाने क्रमाद् वस्-नसावादेशौ स्याताम् । तच्चेत् पदं युष्मदस्मदो चैक्रस्मिन् वाक्ये स्याताम् । धर्मो वः पापाद् स्क्षतु; धर्मो युष्मान् पापाद् रक्षतु । धर्मो नः सदा सुगति नयतु । धर्मोऽस्मानू सदा सुगति नायतु । धर्मो वो धनं ददातु । धर्मो युष्मभ्यं धनं ददातु । एवं धर्मो नो ज्ञानं ददातु, अस्मभ्यं वा । स्वामी बोललवान् धर्मः, युष्माकं वा । स्वामी नो वीतरामो देवः, अस्माकं वा । पदादिति किम् । युष्मान् रक्षतु । एकवाक्ये इति किम् । ओदनं पच युष्माकं भविष्यति । द्वित्वे वाम्-नौ । २।१।२२ । ... युग्विालिद्विवचनैः सह पदात् परयोर्युष्मदस्मद्रोः स्थाने वाम्
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy