________________
-यूयं वयं जसा ।२।१।१३. युष्मदस्मदोस्तदतत्सम्बन्धिना जसा सह यूर्य वयम इत्यादेशी क्रमेण स्याताम् । यूयम् । वयम् । अप्रत्यये परे . त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन् । २ । १।११।। ___एकत्वविशिष्टार्थे वर्तमानयोयुष्मदस्मदोर्मान्तावयवस्य तदता सम्बन्धिनि स्यादौ परे प्रत्ययोत्तापदयोश्च परयोः क्रमात् त्वम इत्येतौ सस्वरावादेशौ स्याताम् । व+अद्+अम् । म+अद् अम् इति स्थितेऽकारस्य लुकि अमो. मादेशेऽन्नस्य चाऽऽत्त्वे त्वाम् माम् । युवाम् । आवॉम् । .
शसो नः ।२।१।१७। युष्मदस्मद्भयां परस्य तदतत्सम्बन्धिनः शसः स्थाने न इत्यादेशः स्यात् । ' युष्मदस्मदोः' इत्यात्त्वे युष्मान् । अस्मान् ।
बङ्योसि यः।२।१।७। - युष्मदस्मदोस्तदतत्सम्बन्धिषु यहि ओस इत्येतेषु परेषु यकारोऽन्तादेशः स्यात् । दकारस्य यकारे शेषं पूर्ववत् त्वया मया। भ्यामि युवावादेशेऽन्तस्य आत्त्वे युवाम्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ।.. ......... जर तुभ्यं मह्यं. ड्या ।२।१।१४।.
युष्मदस्मदोः स्वान्यसम्बन्धिना चतुर्येकवचनेन प्रत्ययेन