________________
(७७) त्ताभावे नैमित्तिकस्याप्यभावः' इति न्यायाद् क्वनिवृत्तौ तन्निमितस्येटोऽपि निवृत्तिः । तस्थुषा तस्थिवद्भ्यां तस्थिवद्भिरित्यादीनि ।शुश्रुवस्शब्दस्य शसादौ स्वरे उषादेशे सति धातोरिवों-- इत्यादिना उवादेश इति विशेषः । शुश्रुवान् शुश्रुवांसौ शुश्रुवांसः । शुश्रुवांसं शुश्रुवांसौ शुश्रुवुषः । शुश्रुषुषा शुश्रुवद्भ्यां शुश्रुवद्भिः शुश्रुवुषे शुश्रुवद्भ्यां शुश्रुवद्भ्यः । शुश्रुवुषः शुश्रुवद्भ्यां शुश्रवद्भ्यः । शुश्रुवुषः शुश्रुषुषोः शुश्रुवुषाम् । शुश्रुवुषि शुश्रुषुषोः शुश्रुवत्सु । एवं पेचिवान् पेचिवांसौ पेचिवांसः । पेचिवांसं पेचिवांसौ पेचुषः । पेचुषा पेचिवद्भ्यां पेचिद्भिः । पेषुषे पेचिवद्भ्यां पेचिवद्भ्यः । पेचुषः पेचिवद्भ्यां पेचिवद्भ्यः । पेचुषः पेचुषोः पेचुषाम् । पेचुषि पेचुषोः पेचिवत्सु । जग्मिवान् जग्मिवांसो जग्मिवांसः । जग्मिवांसं जग्मिवांसो जग्मुषः । जग्मुषा जग्मिवभ्यां जग्मिवद्भिः । जग्मुषे जग्मिवद्भ्यां जग्मिवद्भ्यः । जग्मुषः जग्मिवद्भ्यां जग्मिवद्भ्यः। जम्मुषः जग्मुषोः जग्मुषाम् । जग्मुषि जग्मुषोः जग्मिवत्सु । हे जग्मिवन् जग्मिवांसौ जग्मिवांसः । सकारान्तश्चन्द्रमस्शब्दः-अभ्वादेरिति दी चन्द्रमाः चन्द्रमसौ चन्द्रमसः। चन्द्रमसं चन्द्रमसौ चन्द्रमसः । चन्द्रमसा चन्द्रमोभ्यां चन्द्रमोभिः । चन्द्रमसे चन्द्रमोभ्यां चन्द्रमोभ्यः । चन्द्रमसः चन्द्रमोभ्यां चन्द्रमोभ्यः । चन्द्रमसः चन्द्रमसो. चन्द्रमसाम् । चन्द्रमसि चन्द्रमसोः चन्द्रमस्सु चन्द्रमःसु । हे चन्द्रमः चन्द्रमसौ चन्द्रमसः । एवं सुवचस्-दुर्वचस्-सुवयसादयः।