________________
१२
वैयाकरणभूषणसारे
तुल्यक्रियइति सूत्रं लक्ष्यते । अयमर्थः यतएवास्योत्पादनार्थकता अतः पच्यते ओदनः स्वयमेवेतिवत् क्रियते घटः स्वयमेवेति यगादयोप्युपपद्यन्ते । अन्यथा यत्नस्य कर्म्मनिष्ठत्वाभावात्तन्न स्यात् दृशिवत् । यथा दृश्यते घटः स्वयमेवेति न दर्शनस्य घटावृत्तित्वातथा यत्नस्यापीति, तथा प्रयोगानापत्तेरिति ॥ ६ ॥
नन्वेवं कृञादेरिव जानातीत्यादेरपि विषयावच्छिन्नावरणभंगादिफलवाचित्वमावश्यकम् अन्यथा सकर्मकतानापत्तेः तथा च ज्ञायते घटः स्वयमेवेति किन्न स्वात् । एवं ग्रामोगम्यते स्वयमेवेत्याद्यपीत्याशंकां मनसिकृत्याह ।
निर्व्वयें च विकार्ये च कर्म्मवद्भाव इष्यते । न तु प्राप्ये कर्म्मणीति सिद्धान्तो हि व्यवस्थितः॥
ईप्सितं कर्म त्रिविधं निर्वर्त्य विकार्य्यं प्राप्यञ्च । तत्राद्ययोः कर्म्मवद्भावो, नान्त्ये, प्राप्यत्वञ्च क्रियाकृतविशेषानुपलभ्य• मानत्वमिति सुबर्थनिर्णये वक्ष्यते । नायं घटः केनचिद्दष्टो ग्रामोऽयं केनचिद्गतइति शक्यं कर्म्मदर्शनेनावगन्तुम् । घटं करोतीति निर्व्व, सोमं सुनोतीति विकार्ये च तज्ज्ञातुं शक्यमिति न तत्प्राप्यम् । तथा च घटादेर्दृश्यादौ प्राप्यकर्म्मत्वान्नोक्तातिप्रसंगइति भावः । धातूनां फलावाचकत्वे त्यजिगम्योः पर्य्यायतापत्तिः क्रियावाचकत्वाविशेषात्, फलस्योपलक्षणत्वेऽप्येकक्रियायाएव
* कर्म्मगतविशेषा ऽऽधायक क्रियार्थकत्वम् कर्म्मस्थक्रियकत्वं कर्मवद्भावप्रयोजकमिति दर्शयितुं तदन्वयव्यतिरेकौ दर्शयति । नहीत्यादि ।