________________
४पा. ४ आ. शब्दकौस्तुभः । प्यते । तथा सम्बोधने सर्वां प्रथमां युष्मदो विदुः ॥ युष्मदर्थस्य सिद्धत्वानियता चाादात्तता । युष्मदः प्रथमान्तस्य परश्चेन पदादसाविति ॥ तन्न । उक्तन्यायविरोधात् । लक्ष्यविरोधाच्च । दृश्यते हि पादादावप्यन्तोदात्तत्वं पदात्परत्वेप्यनिघातश्च । तद्यथा, युवं ह गर्भञ्जगतीषु धत्थः । यूयं यातस्वस्तिभिः । ह ये देवा यूयमिदापयः स्थति ॥
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ॥ मन्यधातु. रुपपदं यस्य धातोस्तस्मिन्प्रकृति मते सति मध्यमः स्यात् परिहासे गम्यमाने मन्यतस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् । द्वयोर्बहुषु च मन्तृषु एकवचनमेव स्यादिति फलितोर्थः । एकवच्चेत्यन्वाचये चकारः । तेनैकवद्भावाभावेपि प्रधानशिष्टौ मध्यमोत्तमौ स्त एव । सत्यप्योदने परिहासशीलः शालकादिः प्रतारयन्प्रयुङ्क्ते । एहि मन्ये ओदनं भोक्ष्यसे भुक्तः सोतिथिभिः । एतम् एत वा मन्ये ओदनं भोक्ष्येथे भोक्ष्यध्वे । ओदनं भोक्ष्ये भोक्ष्यावहइत्यादि मन्यसे मन्येथे इत्यादिरर्थः । युष्मद्युपपदइत्यायनुवर्तते तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्यइति । श्यना निर्देशान्नेह । एहि मनुषे रथेन यास्यामिति । महासे किम् । यथार्थकथने मा भूत् । एहि मन्यसे ओदनं भोक्ष्यइति भुक्तः सोतिथिभिः ॥
अस्मद्य तमः ॥ लकारसमानाधिकरणे ऽस्मदि स्थिते स्थानिन्यप्युत्तमः स्यात् । अहं पश्यामि दृश्ये वा । युष्मदस्मद्भ्यां सामानाधिकरण्ये तु परत्वादुत्तम एव । अहं च त्वं च वृत्रहत्स्वयुज्यावसनिभ्यआ॥
शेषे प्रथमः ॥ मध्यमोत्तमविषयादन्यत्र प्रथमपुरुषः स्यान् । पचति पचतः पचन्ति ॥