________________
અભિપ્રા.
પ૭પ - ॥ अहम् ॥ ॥श्रीमन्मोहनमुनिगुरुभ्यो नमः ॥ अनेकग्रन्थानां सारं संगृह्य योगिराजविनयविजयमहाराजेन व्याख्यानसाहित्यसंग्रहनामा ग्रन्थः संयोजितः । तं दृष्टिपथमानीयातीव संतुष्टोऽस्मि ।
विदुषा मुनिना परोपकाराय कृतो ग्रन्थो जैनेतरयोमहोपकारकरो भविष्यतीति । सर्वैस्सज्ज्ञानपिपासुभिरवलोकनीयः । ग्रन्थो महत्तरसुन्दरश्च वर्तते ।
अस्य ग्रन्थस्य महाराष्ट्रीयहिन्दिभाषयोरनुवादस्यावश्यकता वर्तते । समये विशेषतः समालोचयिष्यामि ।
स्वर्गस्थश्रीमन्मोहनलालजी महाराजके प्रशिष्य, श्रीमतापमुनिजी,
बनारस. ORIrov સ્થાનકવાસી મુનિશ્રીઓ તરફથી મળેલ.
॥ॐ पार्श्व वन्दे ।। व्याख्यानसाहित्यसङ्ग्रहाभिधानकं प्रथमपुस्तकं मया प्राप्तमवलोकितं च तत्संङ्ग्रहकर्ता विनयविजयजिमहामुनिना हंसचंचुवत् स्वमनीषया स्वपरमतस्थानि हृदयोद्बोधकान्यनेकतंत्राणि अवलोक्य सारं सारं नव्यभव्यसमयवर्त्यसुमतां स्फारमुबोधकमज्ञानरोधकं गद्यपद्यात्मकं तत्त्वविदां हृदयं चैकीकृतमस्ति तेन चैतत्तंत्रं संग्रहस्थानरूपमधुना प्रतिभासतेस्म. विनयविजयजिन्मुनिना स्वपरमतकल्पनां दूरीकृत्य यच्छोभनं तदेव मदीयमेतन्महामंत्रं हृदये संगोप्य यदलंकृतमस्ति तच्चारु कृतम् । अतः धन्योऽसि त्वमिति मन्येऽहम्.
कच्छाष्टकोटीबृहत्पक्षसंस्थितसच्चिदानंदाभिलाषी, जैनमुनि कल्याणजी,
तथा जैनमुनि जयचंद्रजी,
जामनगरात्.