SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ श्लोकोनुं आदिपद निर्धनत्वं धनं येषां निर्ममो निरहङ्करो निर्माय खलजिह्वाग्रं निर्वाहार्थिनंमुज्जितं निवसन्नपि सममितरै निवृत्त लोकव्यवहार निवेद्य सत्वेष्वपदोप निश्चय व्यवहारौ निश्शेष कल्याणविधौ àાકાની અક્ષરાનુક્રમણિકા. भाग. १ १ १ १ १ २ २ पृष्ठ. ६० नेन्द्रियाणि न वा रूपं ३८ | नैकचक्रो रथो याति ४०३ | नैर्मल्यं वपुषस्तवास्ति २२५ नैव भाग्यं विना विद्या १७२ नैवात्मनो विनाशं ५३ | नैवास्वाद्यरसायनस्य २३२ नैवाहुतिर्न च स्नानं ४३७ नोच्चैर्वाच्यमवश्यं ४९ नोदकक्लिन्नगात्रोऽपि ५०० | नोदकमपि पातव्यं ४७३ | नो दुःकर्मप्रयासो न २ नो निर्धूतविषं पिवन्नपि १ १ ५१८ नो मृत्तिका नैव जलं १९९ नौरेषा भववारिधौ ४३० | नौरेषा भववारिधौ ३४६ न्यस्ता मुक्तिपथस्य वा ४६२ | न्यायनिर्णीतसारत्वान् १९६ ४०५ ४४३ १५६ ३३९ १८६ २ १ २ १ निश्शेषपापमलबाधन निषिद्धमप्याचरणीय निष्कासिताविरतियोषिति १ निष्ठुरकुठारघातैः १ निष्येषोऽस्थिचयस्य सङ्गोऽपि मुनिर्न निस्सारस्य पदार्थस्य निस्स्वं सोदरकं निरीक्ष्य २ निस्स्वोऽपि सङ्गतः साधु १ नीचं समृद्धमपि सेवति नीचस्यापि चिरं चटूनि २ नीचाः शरीरसौख्यार्थ नीचोच्चादिविवेकनाशकु १ नीरसान्यपि रोचते १ नीलिकां वापयेद्यस्तु नीली क्षेत्रं वपेद्यस्तु नृणाम्मृत्युरपि श्रेयान् १ नेत्रानन्दकरी भवदधि १ नेत्रोन्मीलिविकाशभाव १ १ २ २३३ २ २७४ १ श्लोक आदिपद भाग. पृष्ठ. २ १७३ १ ४३८ २ १ १ प पकणकुळे वसन्तो पक्षपातो न मे वीरे पक्षविकलच पक्षी पङ्कान्वयमपि सरसिज पञ्चप्रकारे परमे |पञ्चविधाभिगमोऽसौ पञ्चाधिकाविंशतिर पञ्चाप्येवं महादोषान् २०१ २० १९ | पञ्चाश्रवाद्विरमणं १ २ १ १ २ १ २ १ १ ५४७ १ २ २ २१३ १५६ ३८७ २११ २३८ ३६० ५८ २३८ ५८ ३७२ ५७ १ २१८ १ ३९ २ ४०१ १ १८१ १६५ २२९ १२१ ३७ ६ ४८ २७२ ४१
SR No.023353
Book TitleVyakhyan Sahitya Sangraha Part 02
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Damji Sheth
Publication Year1916
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy