SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ શ્લેાકેાની અક્ષરાનુક્રમણિકા. भाग. पृष्ठ. श्लोकोनुं आदिपद भाग. पृष्ठ १०४ | दीयेत मार्यमाणस्य २ ९४ लोको आदिपद दयाको मधुरमपैशुन १ दर्शनादुतिं हन्ति दशकान्तवास्तव दशभिजितैर्वि ९ १५ दीर्घायुर्भव वृत्तवान् २ १ ४३७ दुःखवरं चैव वरं १ १ a १ ५९ | दुःखानि यान्यत्र कुयोनि २ १ ३७९ दुःखे दुःखाधिकान्पश्येत् २ ५०४ | दुःखेन शुध्यति मशी ४४१ दुःपालशीलं परिपा २ उपोद्या दुरन्तमिथ्यालतमो तपछी. दुर्जनः कालकूटं च दुर्जनजनसन्तप्तो ४४७ १९४ | दुर्जनदूषितमनसां १४६ | दुर्जनः परिहर्तव्यो १४७ दुर्जनः परिहर्तव्यो ४४२ दुर्जनः सुजनो न स्यात् २ १४ दुर्जनं प्रथमं वंदे ९९ दुर्जनवचनाङ्गारे ३१७ | दुर्जनवदनविनिर्गत ४०७ दद्यमानाः सुतीत्रेण दानं गुणो गुणशतै दानं भोगस्तथा नाशः दानं वित्तादृतं वाचः २ १ दानमचित्यविज्ञानं दानार्थिनो मधुकरा दानी सयः खल्पधनोऽपि १ दाने तपसि शौर्ये च १ दायादाः स्पृहयन्ति दारिदं दोहगां कुजाइ दारिद्र्य दौर्भाग्यकुणिच २ १ २ २ २ १ ૧૪૩ ६२७ ३९६ २४९ ४७५ ४९९ ६४ १८० ३३५ ११६ ४०६ ३३३ २१० १. ३५५ १ १२६ १ ३३६ दारशीलोप दारिद्र्यात्पुरुस्य दासत्वं विषयभोगतवता १ दास्यत्येव किन्तु द्विगुण १ १ ३३४ दुर्जनेन समं सख्यं २८१ दुर्जनो दोषमादते १ १५७ ३८८ १ ३३४ १ ४२१ दुर्जनो नार्जवं याति दुर्भेदस्फुरदुग्रकुग्रह १ २३० १ ४३२ दुर्लभं संस्कृतं वाक्यं २ १७ १ ३४५ १ ४१२ २, २४३ दिने दिने जुलमं दिवा निरीक्ष्य वक्तव्यं दिव्यं चूतरसं पीला दीक्षितो ब्राह्मणचैव दीक्षावणगुणग्राम दीने मधुकरैर्वगैः दीनोद्धारधुरन्धर दीपो हन्ति तमःस्तोमं दुर्वसङ्गतिरनर्थ दुष्टाष्टकर्म मलशुद्धि १ ५०० ५१ ३४० दुष्टो यो विदधाति दुःख १ २७२ दूतो वाचिक विस्मारी १२ दूरादुच्छ्रितापणिरार्द्र ४२० | दूरे विशाले जनज १ ३२५ १ ४०१ २ १ १ ? १ १ ४३३ ४६
SR No.023353
Book TitleVyakhyan Sahitya Sangraha Part 02
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Damji Sheth
Publication Year1916
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy