SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ "ऋषभो मरुदेव्या च, ऋषभाद्ः भरतोऽभवत् । भरताद् भारतं वर्ष, भरतात् सुमतिस्त्वभूत् ॥" ॥१०॥ -इति अग्निपुराणे —'भरुहेवीथी *षम थया, मने अषमथी भरत थया, ભરતથી ભારતવર્ષ ક્ષેત્ર થયું, અને એ જ ભરતથી સુમતિ यया.' ॥१०॥ " अर्हन्ता चित्पुरो दधेऽशेव देवावर्वते ॥" ॥११॥ —अ. ४-४-३२-५ ऋग्वेदे - જેમ સૂર્ય કિરણોને ધારણ કરે છે તેમ અરિહંત सानो ५२ (सभूड) धा२९ ४२ छे. ॥११॥ "अहंतो ये सुदानवो नरो असामिशवसः प्रयझं यज्ञियेम्यो . दिवो अर्चा मरुद्भ्यः ॥ अ०४ अ० ३ वर्ग ८॥" ॥१२॥ । -ऋग्वेदे જે અરિહંત સુંદર દાનવાળા કર્મ કરવામાં અગ્રણી તથા અત્યંત પરાક્રમી છે, એવા પાત્ર દેના દેવને ચણીય આહુતિ દો. ૧રા मरुदेवी च नाभिश्च, भरते कुलसत्तमाः। अष्टमो मरुदेव्यां तु, नाभेर्जात उरुक्रमः ॥१३॥ दर्शयन् वर्त्म वीराणां, सुरासुरनमस्कृतः। नीतित्रयाणां कर्त्ता यो, युगादौ प्रथमो जिनः ॥१४॥ -मनुस्मृती .
SR No.023351
Book TitleJain Dharmno Saral Parichay
Original Sutra AuthorN/A
AuthorBhanuvijay
PublisherDivyadarshan Trust
Publication Year1967
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy