________________
श्रष्टमपरिछेद. “ ॥ ॐ श्रग्ने इह शेषं पूर्ववत् ॥” इत्यग्निपू जनम् ॥२॥
दीतांजनप्रनतनो तनुसं निकर्ष। वाहारिवाहनसमुफुरदंगपाणे ॥
सर्वत्र तुल्यकरणीयकरस्थधर्म ॥ कीनाश नाशय विपछिसरं क्षणेत्र ॥१॥ - “यम श्ह शेषं पूर्ववत् ॥” इति यमपू जनम् ॥३॥ राक्षसगणपरिवेष्टितचेष्टितमात्रप्रकाशहतशत्रो ॥ स्नात्रोत्सवेत्र निईते, नाशय सर्वाणि फुःखनि ॥१॥ __“॥ ॐ निईतें इह शेषं पूर्ववत् ॥” इति नैर्शतपूजनम् ॥४॥ कल्लोलानीतलोलाधिक किरणगणस्फीतरत्नप्रपंच । प्रोतौर्वाग्निशोनं वरमकरमहापृष्टदेशोक्तमानम् ॥ चंचच्ची रितिशृंगिप्रतिकषगणैरंचितं वारुणं नो। वर्मबिंद्यादपायं त्रिजगदधिपतेः स्नात्रसत्रे पवित्रे॥१॥ ___“॥ ॐ वरुण श्ह० शेषं पूर्ववत् ॥” इति वरु पपूजनम् ॥५॥
ध्वजपटकृतकीर्तिस्फूर्तिदीप्यधिमान । प्रस्मरबहुवेगत्यक्तसर्वोपमान ॥ . इह जिनपतिपूजासंनिधौ मातरिश्व- .. नपनयसमुदायं मध्यबाह्यातपानाम् ॥ १॥