________________
जए
जैनधर्मसिंधुं. यह पढके जिनपादोपरि कलशानिषेक करके स्नात्रनिवृत्ति करे पीछे पुष्पांजलि लेके पढे ।
इंसाने यम निईते जलेश वायो वित्तेशेश्वर जुजगा विरंचिनाथ ॥ संघहाधिकतमनक्तिनारनाजः
स्नात्रोस्मिन् जुवन विनोः श्रीयं कुरुध्वम् ॥१॥ यह पढके स्नात्रपीठके पास रहे कहिपत दिक पासपीठऊपरि, पुष्पांजलिदेप करे. । पीले प्रत्येक दिशामें यथाक्रमकरके दिकपालोंको स्थापन करे । पीजे एकैक दिक्पालका पूजन करे। सुराधीश श्रीमन् सुदृढतरसम्यक्त्ववसते । शचीकांतोपातस्थित विबुधकोट्यानतपद ॥ ज्वलज्राघातक्षपितदनुजाधीशकटक । प्रजोः स्नात्रे विघ्नं हर हर हरे पुण्यजयिनाम् ॥ १॥ __“ शक्र श्ह जिनस्नात्रमहोत्सवे आगन्छ ।
दं जलं गृहाण । गंधं गृहाण । पुष्पं गृहाण । धूपं गृहाण । दिपं गृहण । नैवेद्यं गृहाण । विघ्नं हर । पुरितं हर । शांतिं कुरु । तुष्टिं कुरु। पुष्टिं कुरु । किं कुरु ।। वृद्धिं कुरु । वाहा ॥” इति पुष्पगंधादिनिरिंभपूजनम् ॥१॥ बहिरंतरनंततेजसा विदधत्कारणकार्यसंगतिः॥ जिनपूजनश्राशुशुक्षणे, करु विघ्नप्रतिघातमंजसा॥१॥